User:12laksh/sandbox
Submission declined on 1 July 2025 by Curb Safe Charmer (talk). This submission is not adequately supported by reliable sources. Reliable sources are required so that information can be verified. If you need help with referencing, please see Referencing for beginners and Citing sources. The submission appears to be written in Sanskrit. This is the English language Wikipedia; we can only accept articles written in the English language. Please provide a high-quality English language translation of your submission. Otherwise, you may write it in the Sanskrit Wikipedia.
Where to get help
How to improve a draft
You can also browse Wikipedia:Featured articles and Wikipedia:Good articles to find examples of Wikipedia's best writing on topics similar to your proposed article. Improving your odds of a speedy review To improve your odds of a faster review, tag your draft with relevant WikiProject tags using the button below. This will let reviewers know a new draft has been submitted in their area of interest. For instance, if you wrote about a female astronomer, you would want to add the Biography, Astronomy, and Women scientists tags. Editor resources
| ![]() |
विभिन्नसंस्कृतौ भोजनसम्बद्धः लिंगरूढिवादः भारतीयसंस्कृतौ दैनन्दिनजीवने, संस्कृतिषु, परम्परायां च भोजनस्य महती भूमिका अस्ति । भारते संस्कृति-परिचय-सामाजिक-अपेक्षा-वस्त्रेषु अन्नं, लिङ्गं च जटिलतया बुनितम् अस्ति । भारतसदृशः विशालः विविधः च देशः अनेकाः संस्कृतिः पारम्परिकाः प्रथाः च उत्तराधिकारं प्राप्नुवन्ति । प्रत्येकं संस्कृतिः भोजनस्य पाकं , सज्जीकरणं , परोक्ष्यं च कथं भवति इति प्रभावितं करोति | भोजनं कथं निर्मातव्यं , कथं पाकयितव्यं च इति आकारयितुं लैङ्गिकरूढिवादः समानभागं ददाति परन्तु तेषु लैङ्गिकभूमिकायाः रूढिवादस्य च प्रभावे अपि महत्त्वपूर्णरूपेण भूमिकां निर्वहति |. अन्ननिर्माणकार्यस्य असमानवितरणं, खाद्यविशेषाणां लिंगनिर्धारणं, कतिपयानां आहारप्रथानां मांसपेशीतायाः स्त्रीत्वस्य वा सह सम्बन्धः च सर्वे भारते लिंगस्य सीमासामाजिकगतिशीलतायां योगदानं ददति अस्मिन् निबन्धे वयं सम्पूर्णे भारते विभिन्नेषु सांस्कृतिकसन्दर्भेषु लैङ्गिकभोजनरूढिवादाः कथं प्रकट्यन्ते इति अन्वेषणं करिष्यामः , तेषां निहितार्थानां परीक्षणं करिष्यामः , परिवर्तनशीलसामाजिकगतिशीलतायाः सह एते मानदण्डाः विकसिताः सन्ति वा इति विचारयिष्यामः |. भारते खाद्यसम्बद्धस्य लैङ्गिकरूढिवादस्य सर्वाधिकं स्पष्टं रूपं अन्ननिर्माणे श्रमविभाजनम् अस्ति | परम्परागतरूपेण भारतीयाः महिलाः प्राथमिकपरिचर्याकर्तारः गृहिणीः च इति दृश्यन्ते , यस्मिन् पाककलायां भूमिका अपि अन्तर्भवति | This division of labour in evident across all regions and traditions , दक्षिणतः उत्तरभारतस्य गृहपर्यन्तं। ग्राम्यक्षेत्रेषु अर्धनगरीयक्षेत्रेषु च महिलानां कृते प्रतिदिनं त्रीणि भोजनानि अपेक्षितानि सन्ति | भोजननिर्माणे विशेषतः औपचारिकभोजने पुरुषाणां भागः दुर्लभः | पाककर्म न केवलं पोषणविषये अपितु स्त्रीत्वस्य चिह्नरूपेण अधिकं भवति | प्रायः महिलानां कृते पुस्तिकानां मध्ये प्रचलितानां पारम्परिकपाककृतीनां निर्माणार्थं कौशलं ज्ञानं च अपेक्षितं भवति |
भारतस्य अनेकेषु भागेषु भोजनस्य पुरुषत्वस्य निकटसम्बन्धः अस्ति | केचन आहाराः , विशेषतः ये मांसाधारिताः सन्ति , ते प्रायः पुरुषपरिचयेन सह सम्बद्धाः भवन्ति । मटनस्य गोमांसस्य वा रक्तमांसस्य सेवनं प्रायः बलस्य शक्तिस्य च प्रतीकरूपेण दृश्यते | केषुचित् समुदायेषु , अशाकाहारीभोजनस्य बृहत् भागं सेवनं कर्तुं पुरुषस्य क्षमता गौरवस्य बिन्दुः भवति | यथा , भारतस्य वायव्यप्रदेशे विशेषतः हरियाणा - पञ्जाब - देशेषु तंदूरीमांसस्य , समृद्धानां , मसालेदारानाम् व्यञ्जनानां च सेवनं पारम्परिकपुरुषप्रतिबिम्बस्य भागः अस्ति |. पुरुषाः प्रायः मांसं , तण्डुलं , रोटिकां च बृहत्भोजनं खादितुम् अपेक्षिताः भवन्ति , यत् परिवारस्य “ पोषक” इति तेषां भूमिकायाः अनुरूपं भवति |. तस्य विपरीतम् , विशेषतः दक्षिणभारते महाराष्ट्रस्य च भागेषु शाकाहारी , प्रायः “ स्त्रीलिंग “ आहारपरिचयः इति रूढिगतः भवति | हिन्दुधर्मस्य जैनधर्मस्य च अन्तः केचन समुदायाः शाकाहारस्य शुद्धतरं , स्त्रीत्वस्य नैतिकदृष्ट्या च अधिकं सङ्गतम् इति विश्वासाः गभीररूपेण निहिताः सन्ति |. दक्षिणभारते भोजनस्य जातिः , लिङ्गः ,परिचयः च गभीररूपेण सम्बद्धः अस्ति | रूढिगत दक्षिणभारतीयपाकशाला तण्डुल , सम्भर ( मसूर - आधारित सूप), तथा नारिकेल , अन्येषां सामग्रीनां परितः परिभ्रमति । विशेषतः ब्राह्मणकुटुम्बेषु महिलाः प्रायः एतेषां पारम्परिकव्यञ्जनानां रक्षकाः इति दृश्यन्ते , पाकशालायां तेषां भूमिका च तेषां परिचयस्य अत्यावश्यकः भागः इति दृश्यते पाककला मातुः पुत्रीं प्रति प्रसारितं कौशलम् अस्ति , यत्र पारम्परिकव्यञ्जनानां निर्माणस्य “ सम्यक् “ मार्गं ज्ञातुं बलं दत्तम् अस्ति |. अनेकेषु दक्षिणभारतीयगृहेषु पाकशालायां पुरुषाः दुर्लभाः दृश्यन्ते , यावत् विशेषः अवसरः नास्ति । नगरीयक्षेत्रेषु विशेषतः बेङ्गलूरु इत्यादिषु सूचनाप्रौद्योगिकीकेन्द्रेषु बहवः पुरुषाः पाककलायां सक्रियरूपेण प्रवृत्ताः सन्ति, यद्यपि आधुनिकभोजनस्य अथवा संलयनभोजनस्य सन्दर्भे एव।
भारते भोजनं सामाजिकस्थित्या अपि बद्धम् अस्ति तथा च एताः स्थितिसम्बद्धाः अपेक्षाः लैङ्गिकरूढिवादं सुदृढं कर्तुं शक्नुवन्ति। यथा, धनिकपरिवारेषु आयातितवस्तूनि, पेटूसामग्रीः , महत्-शाकाहारीव्यञ्जनानि च सन्ति, ये प्रायः पुरुषप्रतिष्ठया सह सम्बद्धाः भवन्ति In contrast , महिलाः,विशेषतः न्यूनावस्थायाः गृहेषु, प्रायः सरलतरं, न्यूनविविधं भोजनं सज्जीकर्तुं दृश्यन्ते, ये भिन्नप्रकारस्य यदि सामाजिकापेक्षाः प्रतिबिम्बयन्ति। एते भेदाः लैङ्गिकमान्यतानां सुदृढीकरणे, प्रेमस्य, परिचर्यायाः च अभिव्यक्तिरूपेण महिलानां भोजनं सज्जीकर्तुं क्षमतायाः विषये रूढिवादानाम् उपस्थापनं कर्तुं योगदानं ददति, यदा तु भोजने पुरुषाणां भूमिका प्रायः स्थितिः, शक्तिः, बलं च बद्धा भवति
एवं भोजनं एकं माध्यमं भवति यस्य माध्यमेन सामाजिकभूमिकाः प्रक्षेपिताः, निर्वाहिताः च भवन्ति । बिहारे महिलाः प्रायः मिष्टान्नं विशेषतः खीर, ठेकुआ, लिट्टी-चोखा इत्यादीनां वस्तूनाम् प्राधान्यं धारयन्ति इति रूढिवादः भवति । एषा रूढिवादः अपि अस्य विश्वासस्य विस्तारं करोति यत् स्त्रियः पारिवारिकसमागमानाम् उत्सवानां च कृते मिष्टान्नं निर्मातुं अपेक्षिताः सन्ति, यत्र स्वस्य प्राधान्यस्य वा विकल्पस्य वा कृते अल्पं स्थानं भवति मसालेदारसट्टु (भृष्टचनापिष्टमिश्रणम्) अथवा सूरा (मत्स्यम्) इत्यादीनि आहारपदार्थानि कदाचित् पुरुषसम्बद्धानि कठोरतराणि, अधिकं दृढतराणि आहारपदार्थानि इति मन्यन्ते विचारः अस्ति यत् एते आहाराः हस्तश्रमस्य अथवा शारीरिककार्यस्य कृते आवश्यकी ऊर्जां बलं च प्रदास्यन्ति, येन पुरुषत्वस्य कठिन, शारीरिकश्रमस्य, "बलवत्" आहारस्य सेवनेन च बद्धत्वस्य रूढिवादः सुदृढः भवति बिहारे महिलानां भोजनस्य विकल्पाः कदाचित् तेषां शरीरस्य प्रतिबिम्बेन सह सम्बद्धाः भवन्ति, यत्र निश्चितं आकृतिं निर्वाहयितुम् दबावः भवति ।
Cite error: There are <ref>
tags on this page without content in them (see the help page).
https://youtube.com/6DpgO2ShRm4?si=IeBbSew0uwaUsRMG