रोमानीभाषा
दिखावट
| रोमानी | |
|---|---|
|
rromani ćhib रोमा | |
| विस्तारः | – |
| प्रदेशः | – |
| Ethnicity | रोमानीजनाः |
| स्थानीय वक्तारः | वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २ |
| भाषाकुटुम्बः | |
| उपभाषा(ः) |
बाल्कनरोमनी
बाल्तिकरोमानी
कार्पेथीयरोमानी
फान्निश-कलो
जर्गारीरोमानी
सिन्तेरोमानी
व्लाक्षरोमानी
वेल्शरोमानी
|
| Recognised minority language in |
|
| भाषा कोड् | |
| ISO 639-2 | rom |
| ISO 639-3 | rom |
|
यूरोपमहाद्वीपस्य देशाः यत्र रोमानीभाषा अल्पसङ्ख्याकभाषायाः रूपेण मान्यतां प्राप्नोति । | |
|
| |
रोमानी (रोमानी: rromani ćhib) रोमानीसमुदायस्य एका हिन्द-आर्य स्थूलभाषा अस्ति । एथ्नोलाग्-इत्यस्य मते रोमानीभाषायाः सप्त प्रजातयः एतावता भिन्नाः सन्ति यत् ते स्वकीयाः भाषाः इति मन्यन्ते । एतेषु बृहत्तमाः सन्ति व्लाक्षरोमानी (प्रायः ५,००,००० वक्तारः), बाल्कनरोमानी (६,००,०००), सिन्तेरोमानी (३,००,०००) च । केचन रोमानीसमुदायाः परितः भाषायाः आधारेण मिश्रितभाषाः वदन्ति यत्र रोमानी-व्युत्पन्नशब्दकोशः अवशिष्टः अस्ति – एतानि भाषाविदः पारा-रोमानी-प्रकाराः इति ज्ञायन्ते, न तु रोमानीभाषायाः एव उपभाषाः ।
सम्बद्धाः लेखाः
[सम्पादयतु]- हिन्द-यूरोपीयभाषाः
- हिन्द-आर्यभाषाः
- भारतस्य भाषाः
- भाषाकुटुम्बः
- मातृभाषावक्तृणां सङ्ख्यानुसारं भाषासूचिः